Sshree Astro Vastu

श्रीपद्मावतीस्तुतिः{द्विपञ्चाशदक्षरगर्भिता सप्रभावा}

 यह स्तोत्र,जिसे “द्विपंचाशदक्षरगर्भिता सप्रभावा” कहा गया है, 52 अक्षरों से बना है और इसका प्रभाव बहुत शक्तिशाली माना जाता है। स्तोत्र इस प्रकार है।

 

ॐ ॐ ओङ्कारबीजं त्रिभुवनजयदा शक्तिरूपा प्रचण्डं नानानानामनन्ते निजनिजनिजिटां निर्भया निर्मलाङ्गी।

 

मं मं मं मोक्षरूपं सकलजयकरं सर्वलोलाप्रसिद्धं

प्रं प्रं प्रं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथतत्त्वे॥१॥

 

सं सं सं सिद्धिदाता हर हर हरती सर्वपापं हरन्ती

अं अं अं अङ्गाङ्गे अमलदलयुतं अङ्गरूपार्थयन्ती।

 

आं आं आं अन्तरिक्षे अगमगमकरं अर्चितं आदिशक्तिः

प्रं प्रं प्रं पद्मदेवि ! प्रकटधटमयं वन्दितं नाथतत्त्वे॥२॥

 

इं इं इं ईशपारं परमसिद्धिमयं आदिमाता कुमारी

ॐ ॐ ॐ ऊर्ध्वरूपं अकलकलिनितं आदिब्रह्माण्डमण्डे !

 

रं रं रं राजलीला रमणरितरिते रूपरम्भा रमन्ती

प्रं प्रं प्रं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथतत्त्वे॥३॥

 

रां रां रां रुद्रराणी रिरिररिरवितां रक्तवेषं धरन्ती

लं लं लं लोललोलं ललिललिललितां लोकलीलाललामम्।

 

लं लं लं लब्धिदाता दलिदलिदलिता दुर्गतिं घोरदुष्टं

प्रं प्रं प्रं पद्मदेवि ! प्रकटधटमयं वन्दितं नाथतत्त्वे॥४॥

 

ऐं ऐं ऐश्वर्यमाया त्रिभुवनरचिता निर्गुणानन्तशक्तिः

ॐ ॐ ॐङ्कारयुक्तं सकलसिद्धिकरं देवदेवेन्द्रवन्द्ये !

अं अं अं आदिमाता अमरतरवरं आदिब्रह्मादिमर्त्यैः।

प्रं प्रं प्रं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथतत्त्वे॥५॥

 

कं कं कं कालैन्ते ! कलिमलर्राहेते !  कामना कर्मसिद्धिः

खं खं खं खड्गहस्ते ! खलवलहतयो खण्डिता खप्रपूरम्।

गं गं गं गौरवर्णं गजनतगमनं गर्जितां घोषशब्दे !

प्रं प्रं प्रं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथतत्त्वे॥६॥

 

घं घं घं घायदैत्ये घघघधघटिकं घर्घरं घोररूपे !

ङं ङं ङं ङम्भरूपे ङङिङडिःङङिता दीनचेन्द्रो ङङन्ती।

चं चं चं चक्रहस्ते ! चुरिचुरिचुरितां कष्टकं चूर्णयन्ती

प्रं प्रं प्रं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथतत्त्वे॥७॥

 

छं छं छं छत्रमण्डे !  शिरमुकुटधरं शोभितं चन्द्रबिम्बं

जं जं जं जोगमाया जय जय जयतां युग्मरूपे ! भवानी ।

झं झं झं झुम्बरूम्ले!क्षमक्षमझडिता सोठकठे रुडन्ती

प्रं प्रं प्रं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथतत्त्वे॥८॥

 

ञं ञं ञं  नादविन्दे नडिनडिनडितां दुष्टकष्टा नडन्ती

टं टं टं टोपपूरे ! त्रिभुवनतरसे त्रासटङ्कारबाणम् ।

ठं ठं ठं ठोरठोरे ठहठहठहकं घोरघोरे घुघन्ती

प्रं प्रं प्रं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथतत्त्वे॥९॥

 

डं डं डं डाकडोरे ! डहडहडहकं द्रोटद्रोटाः करन्ती

ढं ढं ढं ढुङ्कमण्डे ढढढढढढितो ढुञ्ढडा ढाढयन्ती।

णं णं णं णार्यघाढे रणरणरणिता दुष्टपापं दुरन्ती

प्रं प्रं प्रं पद्मदेवि। प्रकटघटमयं वन्दितं नाथतत्त्वे॥१०॥

 

तं तं तं तत्त्वमाया त्रिगुणगुणमयी ताडता भूतचक्रं

थं थं थं थूललोके थुणथुणथुणिता सर्वदेवा स्थुणन्ती।

दं दं दं दीर्घरूपं दुरिदुरिदुरितां दुष्टपापं दुरन्ती

प्रं प्रं प्रं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथतत्त्वे॥११॥

 

धं धं धं धर्मदीपे धरधरधरणीं धारिते धर्मवृद्धिं

नं नं नं नर्कहन्ती निर्मलपटधरं मोक्षमण्डाणतत्त्वम् ।

प्रं प्रं प्रं पद्मधारी पृथुलदलमयं पद्मपद्मासनस्थे !  ।

प्रं प्रं प्रं पद्मदेवि !  प्रकटघटमयं वन्दितं नाथतत्त्वे॥१२॥

 

फं फं फं फोजमध्ये जयजयजयदा शक्तिसामर्थ्यदाता

बं बं बं बालरूपे !  बहबहबहके बाललीलाः करन्ती ।

भं भं भं भ्रूहमध्ये भजभजभजतां शोभि सिन्दूरबिन्दे

प्रं प्रं प्रं  पद्मदेवि !  प्रकटघटमयं वन्दितं नाथ तत्त्वे ॥ १३॥

 

मं मं मं माल्यपुष्पैः मृगमदरचिता मौक्तिकैः शोभ्यमानं

यं यं यं ज्योतिरङ् झगिझगिझगितां ज्योतिकं दर्परूपे ।

रां रां रां रक्तवर्णं रचिरचिरचितां रक्तरङ्गारुणन्ती

प्रं प्रं प्रं  पद्मदेवि !  प्रकटघटमयं वन्दितं नाथ तत्त्वे ॥ १४॥

 

लं लं लं लोकमाता त्रिभुवनजननी ब्रह्मविष्णुर्जनन्ती

वं वं वं वेदशक्तिर्विमलवरवरं वज्रवज्राङ्कुशीनाम् ।

शं शं शं शम्भुरूपी शिखरगिरिमयं शङ्करी शं करन्ती

प्रं प्रं प्रं  पद्मदेवि !  प्रकटघटमयं वन्दितं नाथ तत्त्वे ॥ १५॥

 

षं षं षं षेलमण्डे षटदलरचितां दर्शनं खड्गपालं

सं सं सं सिद्धशक्तिः शुक्लपदभवे !  सिद्धियोगं भजन्ती ।

हों हों होङ्कारनादे हरिहरि शिव मे सर्वपूज्ये प्रपूज्यं

प्रं प्रं प्रं  पद्मदेवि !  प्रकटघटमयं वन्दितं नाथतत्त्वे ॥ १६॥

 

क्षं क्षं क्षं क्षोभक्षोभं षटमतजयदा दुष्टदण्डे !  प्रचण्डे !

क्रोँ क्रोँ क्रोँ कालपन्थे ! किलिकिलिकिलिके किल्कमस्थैःसमन्त्रैः।

प्रां प्रां प्रां षटककोणे षट्दलजपते क्रूरतापे दयन्ती

प्रं प्रं प्रं  पद्मदेवि !  प्रकटघटमयं वन्दितं नाथतत्त्वे ॥ १७॥

 

ग्रं ग्रं ग्रं गोलचक्रं गुरुगुरुगुरुते गर्जगर्जेति गर्जं

ज्रं ज्रं ज्रं ज्वालमाला ज्वलज्वलज्वलितां ज्योतिज्वालास्वरूपम् ।

त्रं त्रं त्रं ताडिताडि तडतडतडितां तारिता मन्त्रतन्त्रैः

प्रं प्रं प्रं पद्मदेवि !  प्रकटघटमयं वन्दितं नाथतत्त्वे !  ॥ १८॥

 

द्रं द्रं द्रं द्रावयन्ती सकलभयभयान् भूर्यपद्मा भजन्ती

प्रं प्रं प्रं पारिजातैः परमसुखविधे !  पूज्यते पद्मदेवि !  ।

भ्रं भ्रं भ्रं भूतमाता भ्रमणभवहते !  ज्ञानदे !  गौरमङ्ग

प्रं प्रं प्रं पद्मदेवि !  प्रकटघटमयं वन्दितं नाथतत्त्वे ! ॥ १९॥

 

म्रं म्रं म्रं  मन्त्रमूर्तिर्मुगतपदमयं अर्चितं योगरुथैः

या यूआं उरां ज्योतिर्माऽत घटवरकमले !  चक्रपात्रे !  स्वरूपा ।

खं खं खं  सिद्धियोगे कनकघटपटे पार्श्वनाथ प्रतापात्

प्रं प्रं प्रं पद्मदेवि !  प्रकटघटमयं वन्दितं नाथतत्त्वे !॥ २०॥

 

ह्रां ह्रां ह्राँ ह्रीं य बीजं श्रियश्रियश्रिपदं क्रीङ्क्षोङ्कारजाप्यं

ॐ ह्राँ श्रीँ क्लीँ कमलस्थितिकरे सर्वजाप्यं जपन्ती ।

ओङ्कारे सर्वबीजे समरनितनिते बावन्नामक्षरीणं

प्रं प्रं प्रं पद्मदेवि !  प्रकटघटमयं वन्दितं नाथतत्त्वे ॥ २१॥

 

आद्येशो चिदब्रह्मनन्तगुण भगवती भग्वन्तज्योतिर्मयं

आनन्दे युतभक्तिवन्तकमलायुक्तः स्वरूपोन्नतम् ।

कृष्णचन्द्रविभूषणं गुणवते त्रैल्योक्यमाता सती

ज्ञानादि मुनिचन्द्रनाथ भजतीते मचिन्ता लीलामयम् ॥ २२॥

 

रुद्राणी जगरूपरम्भरमती त्रैलोक्यदेवेश्वरी

ब्रह्मा विष्णुमहेशजन्महरणी युग्मेव योगेश्वरी ।

मातङ्गी त्रिगुणादिनन्त विमला वाक्यन्तवागेश्वरी

भवन्ती मुनिचन्द्रमात्मधुमती मानन्द आदेश्वरी ॥ २३॥

 

जगदम्बा युगयोगिणी जयवतं मुक्तामणीभूषणं

खड्गखप्रत्रिशूलःवक्रमृगपतिमारुःढरक्ताम्बरी ।

दैत्येन्द्रहतरक्तवीजमथनी देव्योन्द्रदाता सुखं

आनन्दीं मुनिचन्द्रनाथनितजप्यं मुक्तेः पदं दायिनी ॥ २४॥

 

विविधनीतियुतं जगवल्लभं भगवती कीर्तिं बहुतपते जयम् ।

दुरितपापहरं अमरापदं मुनिभिश्चन्द्रकलाकमलायुतम् ।

सर्वपापहरं नित्यं सिद्धिर्भवति निश्चितम्।

प्रातरुत्थाय यः पठेतमरपदमाश्रितम् ॥ २५॥

 

॥इतिश्रीपद्मावतीस्तुतिः  द्विपञ्चाशदक्षर गर्भिता सप्रभावा सम्पूर्णा॥

 

आप सभी लोगों से निवेदन है कि हमारी पोस्ट अधिक से अधिक शेयर करें जिससे अधिक से अधिक लोगों को पोस्ट पढ़कर फायदा मिले |
Share This Article
error: Content is protected !!
×