श्री गणेश दूर्वार्चन साधना ( १०८ श्लोकों द्बारा दूर्वा अर्पित करने का प्रयोग) भगवान गणेश को दूर्वा अतिप्रिय है दूर्वा चढाने से वह शीध्र प्रसन्न होते हैंनीचे दूर्वा चढ़ाने के 108 श्लोक दिए गये है प्रत्येक श्लोक पढ़ कर गणेश के विग्रह पर चढाने से समस्त विघ्नो का नाश होता हैदूर्वा गणेश जी के मस्तक या सूंड पर चढ़ाई जाती हैचरणों में दूर्वा नहीं चढाये , स्वयम चरणों में गिर जाये तो कोई बात नहीं यह प्रयोग चतुर्थी , पुष्ययोग नक्षत्र , ग्रहणकाल में, अथवा किसी भी शुभ मुहूर्त या शुभ कार्य के दौरान किया जा सकता हैगणेशोत्सव में दस दिन तक भी यह प्रयोग कर सकते हैं .🍁ओंकार गणनाथं गणाधिपं वक्रतुण्डमगजवक्त्रं महोदरं लंबोदरं दुर्वाकुंरं गणेशार्पणं।।१।। 🍁. धूर्मवर्ण विकटं विध्ननायकं विघ्नराजंगजाननं प्रमोदं आमोदं च दुर्वांकुंरं गणेशार्पणम।।२।। 🍁 सुरानन्दं मदोत्कटं हेरम्बं लम्बकर्णंंममहाबलं नन्दं अलम्बरं च दुर्वाकुंरं गणेशार्पणम।।३।। 🍁. अभीरं मेघनादं गणंजयं विधायकोंवरप्रदं महागणपतिं बुद्धिप्रियं च दुर्वाकुंर गणेशार्पणमं।।४।। 🍁 क्षिप्रप्रसादनं रूद्रप्रियं गणाध्यक्षं उमापुत्रंअघनाशनं कुमारगुरवं ईशानपुत्रं च दुर्वांकुंरं गणेशार्पणम।।५।। 🍁. त्रयम्बकम मतं शूरं अरिषड्वर्ग नाशनंमूषकवाहनं सिद्धिप्रियं सिद्धिप्रदायं च दुर्वांकुंरं गणेशार्पणम।।६।।🍁. सिद्धं सिद्धविनायकं अविघ्नं सिंहवाहनं मोहिनी प्रियंकटंकटं राजपुत्रं च दुर्वांकुंरं गणेशार्पणम्।।७।। 🍁.. शालकं सम्मितं अमितं कुष्मांडसामसम्भूतंधूर्जयं जयं भूपतिं च दुर्वांकुंरं गणेशार्पणम।।८।। 🍁.. विश्वमुखम विश्वरूपम विश्वकर्तं विश्वहर्तं ब्रहमरूपं ब्रहस्पति स्वरूपं ज्येष्ठराजं च दुर्वांकुंरं गणेशार्पणम।।९।। 🍁 निधिपतिं निधिप्रियं भुवनेश्वरं सूर्यमण्डलमध्यगंसुरानन्द शम्बरं कुलपालनं च दुर्वांकुंरं गणेशार्पणम।।१०।। 🍁. पूषदन्तं उमांगं मुक्तिदायकं शालकं ,किरीटनंकुण्डलिनं हारिणं च दुर्वांकुंरं गणेशार्पणम।।११।। 🍁. वनमालिनं मनोमयायं दैत्यदलनं गुणिनंपादहातिजितक्षितं सद्योतजात स्वर्ण मुंजमेखिलं च दुर्वांकुंरं गणेशार्पणम।।१२।। 🍁. नादप्रतिष्ठतं सुरूपं सर्वनेत्राधिवासं पीताम्बरं खण्डरंखण्डेन्दुकृतशेखरं च दुर्वांकुंरं गणेशार्पणम।।१३।। 🍁. चित्र सिद्बि दर्शनं भालचन्द्रं चतुर्भुजं योगाधिपतिंपरमपुरुषं गजकर्णं च दुर्वांकुंरं गणेशार्पणम।।१४।। 🍁.. गणाधिराजं विजयस्थिरं गजपतिध्वजं देवदेवंस्मरप्राणदीपकंं वायुकीलकं च दुर्वांकुंरं गणेशार्पणम।।१५।। 🍁. दु:स्वपनहृतं दुनिर्मितहृतं वरदहस्तं, मृत्युंजयं व्याघा्जिनाम्बरंं च दुर्वांकुंरं गणेशार्पणम।।१६।। 🍁. इच्छा शक्तिधरं देवदेवं दैत्यविमर्दनं शम्भुवक्त्रोदभवंशम्भुतेजसं शिवाशोकहरणं दूर्वांकुरं गणेशार्पणम।।१७।। 🍁 कुंचितकेशं पाषकाक्षं ऋक्षेषं भूमिनायकंकामदं सर्वदागम्यं दूर्वांकुरं गणेशार्पणम।।१८।। 🍁.. गौरीसुखदायकं उमांंगं गौरीतेजोभुवं स्वर्धुनीभंयज्ञकायं महानादं शुभाननं सर्वात्मनं च दुर्वांकुंरं गणेशार्पणम।।१९।।🍁 . विश्वाधारम विश्वरूपम विश्वेश्वरप्रियम सर्वदेवात्मनं ब्रहमूर्ध्न ब्रह्मांड कुम्भं च दुर्वांकुरं गणेशार्णपम।।२०।।🍁 ब्रह्मांड रूपं चिद्व्योम भालं धर्म धर्मोष्ठमज्योतिर्मयम दिव्यज्योति दर्शनम च दुर्वांकुंरं गणेशार्पणम।।२१।। 🍁. शम्भुहास्यं शुभाननं सूर्यसोमाग्निलोचनंसर्पाखुमुखं त्रिनेत्रं मेरूपृष्ठं च दुर्वांकुंरं गणेशार्पणम।।२२।। 🍁 श्रीहृदयं व्योमरूपं मूलाधारं पृथ्वीतत्वंमुनिपदं शैलं गणपं कश्यपसुतं दुर्वांकुंरं गणेशार्पणम।।२३।। 🍁 बलिं धार्मिकं प्रथमं प्रथमेश्वरं चिंतामणि द्बीप निवासिनं कल्पवृक्ष सहितं दुर्वांकुंरं गणेशार्पणम।।२४।। 🍁. रत्नसिहांसन विराजितं ज्वालामालिनीयुक्तं नंदानंदितपीठश्रियंभोगदाभूषितासनम श्रीमूलपीठाश्रियं सत्यासत्यम दूर्वांंकुरं गणेशार्पणम।।२५।। 🍁.. देवलिपी प्रवर्तकं शिवज्ञानप्रकाशनम योगासन स्थितंगूढगुल्फम पीनजंघं श्लिष्टजानुयुतं दूर्वांकुरं गणेशार्पणम।।२६।। 🍁स्थूलं पीन वक्षं स्थूलकुक्षिसहितं वृहदभुजं पीनस्कन्धंकम्बुकण्ठं लम्बोष्ठम दूर्वांकुरं गणेशार्पणम।।२७। 🍁. लम्बनासिकायां भग्नदंतं शूर्पकर्णंम निबिडमस्तकंस्थूल स्तनं निरंकुंशं सर्पहार कटिसूत्रधारणं दूर्वांकुरं गणेशार्पणम।।२८।। 🍁.श्रीविग्रहम रक्तवर्णंम श्वेताम्बरम श्वेतमाल्यविभूषणमश्वेतातपत्र रूचिरं श्वेतचामरयुक्तं लक्षितं दूर्वांकुरं गणेशार्पणम।।२९।। 🍁 सर्वाभरणम शोभनम सर्वशोभा समन्वितं सर्वमंगलमांगल्यंसर्वकारण कारणम शार्ंगिणं बीजापुरणं गदाधरम दूर्वांकुरं गणेशार्पणम ।।३०।। 🍁..इक्षुचापधरं चक्रपाणिम पाशिनं कल्पवल्लीधरमअक्षरमाला धारिणंसर्वायुधयुक्तं कम्बुधरं मातुलिंगयुक्तं दूर्वांकुरं गणेशार्पणम।।३१।। 🍁. भारती सुन्दरीनाथं विनायक रतिप्रियम महालक्ष्मींपुत्रं सिद्धिलक्ष्मी मनोरम दूर्वांकुरं गणेशार्पणम।।३२।। 🍁 रमारमेश पूर्वांगम दक्षिणोमामहेश्वरं महिवाराह वामांगंरतिकन्दर्प पश्चिमांगम दूर्वांकुरं गणेशार्पणम।।३३।। 🍁आमोदमोदजननं ऋद्धि सिद्धि प्रवर्तकंसमृद्धिश्रियं दत्तसौमुख्य सुमुखं दूर्वांकुरं गणेशार्पणम।।३४।। 🍁..द्बिमुखम त्रिमुखम चतुर्मुखं पंचमुखं अनपन्तमचतुर्भुजं षटभुजंं अष्टभुजं सहस्त्रं दूर्वांकुरं गणेशार्पणम।।३५।।🍁 .. सदगुरूं सर्वगुरूं गुरु तत्वस्वरूपं आचार्यपद सुशोभितमपुराणपुरूषम आदिगुरु स्वरूपम दूर्वांकुरं गणेशार्पणम।।३६। 🍁. पशुपाशविमोचनं पशुपतिं पूर्णानंदम परानन्दंपदमप्रसन्नं अज्ञानविमोचनम दूर्वांकुरं गणेशार्पणम।।३७।। 🍁 नित्यानित्यं विलासिनी कृतोउल्लासनं शोडिसौंदर्य मंडितंअनन्तान्द सुखदं सुमंगल सुमंगलम दूर्वांकुरं गणेशार्पणम।।३८।। 🍁 इच्छा शक्ति ज्ञान शक्ति क्रिया शक्ति निषेवितंललिताललितं काममालिनी केलिललितं दूर्वांकुरं गणेशार्पणम।।३९।। 🍁 सरस्वती सहितं गौरीनंदं श्रीनिकेतनंगुरु गुप्तपदम वाचा सिद्धं वागीश्वरी पतिं दूर्वांकुरं गणेशार्पणम।।४०।। 🍁. नलिनी कामुकं हुं बीजं तुंगशक्तिं स्वाहाशक्तिं सकीलकंमदघूर्णितलोचनं उच्छिष्ट गणनायकं दूर्वांकुरं गणेशार्पणम।।४१।। 🍁नित्य शैवंं दिगम्बरं अनपं अप्रमेयं अच्युतंं अमृतं अक्षरं अक्षयं दूर्वांकुरं गणेशार्पणम।।४२।। 🍁 अमलंं कमलं अद्बैतं अघोरं अनाकारंंअव्यक्त लक्षणम आधार पीठं दूर्वांकुरं गणेशार्पणम।।४३।। 🍁. आधारंं आशापूरकं अजय्याम निराधारंनिरालम्बं निविकारं दूर्वांकुरं गणेशार्पणम।।४४।। 🍁. इक्षुसागर मध्यस्थितं इक्षुचापनिषेवितंइन्द्रगोप समानश्रियं इन्द्रनीलसमद्युतं दूर्वांकुरं गणेशार्पणम।।४५।। 🍁. इन्दिराप्रियं उपेन्द्र समस्त ऋणविमोचनं ऐश्र्वर्य निधयं ऐश्र्वर्य ओंकार दूर्वांकुरं गणेशार्पणम।।४६।। 🍁. औषधिपतिं प्रकृतितं कमण्डलु धरं कल्पंंकर्म साक्षिणं कर्मकर्त्रे कर्माकर्मफलप्रदं दूर्वांकुरं गणेशार्पणम।।४७।। 🍁.कूष्माण्डगणनायकं कामये कपिलं कथकं कटिसूत्रं खर्व खप्रियं खनिर्मलं दूर्बाडुरं गणेशार्पणम् ।।४८।। 🍁. खटवाङ्गिनं गहन गर्जन गद्यगानप्रियं गुह्यं गुह्ययं गुरुगम्यं गुरोर्गुरवं दूर्वाकुंर गणेशार्पणम ।।४९।। 🍁..चण्डं चण्डेश्वर चण्डेश्वरदयं चण्डीश चण्डविक्रम चराचस्पति चिन्तामणि दूर्वाङ्करं गणेशार्पणम् ।।५०।। 🍁 छन्द छन्ददुर्लभं छन्दविग्रहं जगदीश जगन्मयंजपं जपाजपं दूर्वाङ्करं गणेशार्पणम् ।।५१।। 🍁.. डिण्डिमुण्डं डामर डाकिनीशं डिण्डिमप्रियंढक्कानिनादं ढक्कावादप्रियं ढुण्डिविनायकं दूर्वांकुरं गणेशार्पणम।।५२।। 🍁.तत्वं परमतत्त्वं तत्वज्ञानप्रदायनं तत्त्वातीतं तारकं स्थाणवं स्वाणुप्रियं दूर्वाकुंरं गणेशार्पणम्।।५३।। 🍁 दण्ड प्रचण्डं दण्डनायकं प्रेमदण्डधारणधनधान्यदायकं धरणीधरं दूर्वा गणेशार्पणम् ।। ५४।। 🍁. ध्यानं ध्येयं ध्यानासनस्थितं ध्यानपरायणंध्यानसिद्धिदायकं ध्यानैकप्रकटं दूर्वांकुरं गणेशार्पणम ।।५५।। 🍁तेजोमयं महाभीमं योगिनीयुक्तं सिन्दूरप्रियम् अघोररूपकं कर्म दूवडुरं गणेशार्पणम् ॥५६।। 🍁. पूर्वजाऽपरजंयाम्यं सूक्ष्मतस्कर नायकम्। गजमुखं जपन्ये च दुर्वाङ्करं गणेशार्पणम् ॥ ५७।। 🍁.सुराश्रयं विषहरं कर्मिणं च वरूथिनम्। महासेनं महावीरं दूर्वाङ्करं गणेशार्पणम् ॥ ५८।। 🍁 कुमारं कुशलं कूप्यं वदान्यं च महारथम् तौर्यातीयं च देव्यं दूर्वाङ्करं गणेशार्पणम् ॥ ५९।। 🍁..कर्पूर कुन्दधवलं नरकार्णव तारकम्करूणामृतं सिन्धुं दूर्वांकुरं गणेशार्पणम।।६०।। 🍁महादेवंं महात्मानं भुजंगाधिपकंकणममहापापहरं देवं दूर्वांकुरं गणेशार्पणम।।६१।। 🍁भूतेशं भूतनाथं खण्डपरशुं वामदेवंपिनाकिनम वामेशक्तिधरं श्रेष्ठं दूर्वांकुरं गणेशार्पणम।।६२।। 🍁सर्वलोकमयाकार सर्वलोकैक साक्षिणम्। निर्मलं निर्गुणाकारं दुर्वाङ्करं गणेशार्पणम् ।। ६३।। 🍁सर्व तत्वात्मकं साम्यं सर्वतत्वविदूरकम् । सर्व तत्वस्वरूपं दूर्वाङ्करं गणेशार्पणम् ॥ ६४।। 🍁.सर्वलोकगुरु स्वाणु सर्वलोक वरप्रदम् सर्वलोकैकनेत्रं दूर्वांकुरं गणेशार्पणम।।६५।। 🍁। मन्मयोद्धरणं शैवं भवभर्ग परात्परम् । कमला प्रियपूज्यं दूर्वाङ्गुरं गणेशार्पणम् ।। ६६।। 🍁..तेजोमयं महाभीमं योगिनीयुक्तं सिन्दूरप्रियम् । भवरोगविनाशं च दूर्वाङ्कर गणेशार्पणम् ।। ६७।। 🍁मञ्जीरपाद युगलं शुभलक्षण लक्षितम् । फणिराज विराजं दूर्वाडुरं गणेशार्पणम् ।। ६८।। 🍁निरामयं निराधार निःसर्ग निष्प्रपञ्चकम् । तेजोरूपं महारौद्रं दूर्वाङ्करं गणेशार्पणम् ॥६९।। 🍁.सर्वलोकैक पितरं सर्वलोकैक मातरम्। सर्वलोकैकनाथं दूर्वांकुरं गणेशार्पणम् ॥ ७०।। 🍁..चित्राम्बरं निराभासं मूषकवाहनम् ।मोदकयुक्तं चतुर्वक्त्रं दूर्वांकुरं गणेशार्पणम।।७१।। 🍁..दिव्य रत्नांगुली स्वर्ण कण्ठाभरणभूषितम्। नानारत्र मणिमयं दूर्वाङ्करं गणेशार्पणम् ॥ ७२।। 🍁..सम्पूर्ण कामदं सौख्यं भक्तेष्टं फलकारकम् ।सौभाग्यदं हितकारं दूर्वाङ्करं गणेशार्पणम् ॥ ७३।। Playlist 3 Videos Sshree Astro Vastu | Foreign Job, Career, Health Resolved | By Sheral Decosta 4:07 Sshree Astro Vastu | Success in Marriage, Political Success, Finance | By Astro Priti somaiya 3:36 Sshree Astro Vastu | Gujarati | Job, Career Challenges | Review - Er Nilesh Jain 1:33 🍁.सुखदं सुखनाशं च दुःखदं दुःखनाशनम्।दुःखावतारं भद्रं दूर्वाङ्करं गणेशार्पणम् ॥ ७४।। 🍁..सुखरूपं रूपनाशं सर्वधर्म फलप्रदम् । अतीन्द्रियं महामायं दूर्वाङ्करं गणेशार्पणम् ॥७५।। 🍁।जीवाध्यक्ष जीववन्धं जीव जीवन रक्षकम् । जीवकृज्जीवहरणं दूर्वाङ्कुरं गणेशार्पणम् ॥७६।। 🍁. विश्वात्मानं विश्ववन्द्यं जज्ञात्मावग्रहस्तकम्। बज्रेशं बज्रभूषं च दूर्वाकुंरं गणेशार्पणम् ॥७७।। 🍁.गणाधिपं गणाध्यक्षं प्रलयानल नाशनम्। जितेन्द्रियं वीरभद्रं दूर्वाङ्करं गणेशार्पणम् ॥ ७८।। 🍁.जगदुत्पत्ति हेतुं च जगत्प्रलय कारकम् । पूर्णानन्दस्वरूपं च दूर्वाङ्कुरं गणेशार्पणम् ॥ ७९।। 🍁. स्वर्णकेशं महत्तेजं पुण्यश्रवण कीर्तनम्।ब्रह्माण्ड नायकं तारं दूर्वाकुंर गणेशार्पणम् ॥ ८०।। 🍁 मन्दारमूलनिलयं मन्दारकुसुमप्रियमवृन्दारकप्रियतरं दूर्वांकुंरं गणेशार्पणम् ॥ ८१।। 🍁. बीजाधारं बीजरूपं निर्बीजंबीजवृद्धिदम्। कोटिकन्यां महादानं दूर्वाङ्कुरं गणेशार्पणम् ॥ ८२।। 🍁शशाङ्कधारिणं गर्भ सर्वलोकैक पुत्रम् । शुद्धं च शाश्वतं नित्यं दूर्वाङ्कुरं गणेशार्पणम् ॥ ८३।। 🍁. शरणागतदीनार्त परित्राण परायणम् । गम्भीरं वषटाकारं दूर्वाङ्कुरं गणेशार्पणम् ॥ ८४।। 🍁.भवघ्नं करुणोपेतं क्षोदिष्टं यमनाशकम् । हिरण्यगर्भ हेमाङ्गं दूर्वाङ्कुरं गणेशार्पणम्॥ ८५।। 🍁.महाश्मशाननिलयं प्रच्छन्नं स्फटिकप्रभम् वेदाश्वं वेदरूपं च दूर्वारं गणेशार्पणम् ॥ ८६।। 🍁मृगेन्द्रचर्मवसनं मुनीनामेक जीवनम् ।सर्वदेवादि पूज्यं च दूर्वोङ्करं गणेशार्पणम् ॥ ८७।। 🍁. सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् ।गणेश्वरं शिवस्वरूपं दूर्वाङ्कुरं गणेशार्पणम् ॥ ८८।। 🍁. यज्ञकर्म फलाध्यक्षं यज्ञविघ्नविनाशकम् । यज्ञेशं यज्ञभोक्तारं दूर्वाकुंर गणेशार्पणम् ॥ ८९।। 🍁पूर्वजाऽपरजंयाम्यं सूक्ष्मतस्कर नायकम् । गजमुखं जघन्यं च दूर्वाङ्करं गणेशार्पणम् ॥९०।। 🍁.सुराश्रयं विषहरं कर्मिणं च बरूथिनम्। महासेनं महावीरं दूर्वांकुंरं गणेशार्पणम् ॥ ९१।। 🍁.कुमारं कुशलं कूप्यं वदान्यं च महारथम् ।तौर्यातौयं च देव्यं दूर्वाकुंरं गणेशार्पणम् ॥९२। 🍁. कर्पूर कुन्दधवलं नरकार्णव तारकम् ।करुणामृत सिन्धुं दूर्वाकुंरं गणेशार्पणम् ॥ ९३।। 🍁 पाशांकुशधरं देवं मोदकं दन्तमेव चभक्तं अभयप्रदातारं वन्दे गजाननां दूर्वाकुंरं गणेशार्पण।।९४। 🍁.पाशांकुशौ दन्तजम्बू दधान: स्फटिक प्रभ:रक्तांशुको गणपतिर्मुदे स्याद्ऋणमोचक:दूर्वाकुंरं गणेशार्पणम।।९५।। 🍁सालंकृताशतावृत्या कन्याकोटि सहस्त्रकमसाम्राज्यं पृथ्वी दानं दूर्वांकुरं गणेशार्पणम।।९६।। 🍁 चतुर्वेद सहस्त्राणि भारतादि पुराणकं साम्राज्यं पृथ्वी दानं दूर्वांकुरं गणेशार्पणम।।९७।। 🍁.. सर्व रत्नमयंमेरूं कांंचनं दिव्यवस्त्रकंतुलाभागं शतावृतं दूर्वांकुरं गणेशार्पणम ।।९८।। 🍁.अष्टोत्तरशतंं दूर्वादलं यो अर्चयेत गणेशमस्तकेअथर्वोक्त वदेद्यस्तु दूर्वांकुरं गणेशार्पणम।।९९।। 🍁..काशीक्षेत्र निवासीच कालभैरव दर्शनम्।अघोर पाप संहारं दूर्वांकुरं गणेशार्पणम।।१००।। 🍁अष्टोत्तरशतैः श्लोकः स्तोत्राद्यैः पूजयेतथा। त्रिसन्ध्यं मोक्षमवाप्नोति दूर्वाङ्करं गणेशार्पणम् ।।१०१।। 🍁 दन्ति कोटि सहस्त्राणां भूहिरण्यं सहस्त्रकम् । सर्व क्रतुमयं पुण्यं दूर्वांंकुंरं गणेशार्पणम् ॥ १०२।। 🍁. पुत्र पौत्रादि भोगं च शुत्तवाचात्र यथेप्सितंं अन्तं च शिवसायुज्यं दूर्वांकुंरं गणेशार्पणम् ॥ १०३।। 🍁. विप्रकोटि सहस्त्रानां वित्तदानाच्चयत्फलम्।तत्फले प्राप्नुयात्सत्यं दूर्वाङ्कुरं गणेशार्पणम् ॥१०४।। 🍁.त्वन्नामकीर्तनं तदवत् तवपाम्बुपसेवनम्। जीवनन्मुक्तो भवेनित्यं दूर्वाकुंरं गणेशार्पणम् ।।१०५।। ।🍁.अनेकदानफलदं अनन्तसुकृतादिकम् ।तीर्थयात्रादिकं पुण्यं दूर्वांकुरं गणेशार्पणम् ॥१०६।। 🍁.अमृतोद्भववृक्षस्य श्रीगणेशप्रियस्य च । कण्ठकाघाताद्कण्टकेभ्यो दुर्वाङ्कुरं गणेशार्पणम् ॥१०७।। 🍁क्षणे क्षणे कृतं पापं स्मरणेन विनश्यति । पुस्तकं धारयेद् देही आरोग्यं दुःख नाशनम्॥ १०८।। यह प्रयोग 108 दूर्वादल के अतिरिक्त 108 पुष्प 108 दीपक अर्पित कर भी किया जा सकता है108 पुष्प अर्पित करने पर दूर्वांकुरं गणेशार्पणम के स्थान पर पुष्पं गणेशार्पणम कहे108 दीपक अर्पित करने पर दूर्वांकुरं गणेशार्पणम के स्थान पर दीपं गणेशार्पणम कहे108 दीपक के लिए कच्चे आटे के 108 छोटे दिये बनाये जा सकते हैंइसी तरह दो वस्तुओं के द्धारा भी यह प्रयोग कर सकते हैंजैसे 54 दूर्वादल या पुष्प और 54 दीपक अर्पित कर सकते हैं आप सभी लोगों से निवेदन है कि हमारी पोस्ट अधिक से अधिक शेयर करें जिससे अधिक से अधिक लोगों को पोस्ट पढ़कर फायदा मिले | Join Our Whatsapp Group