१ – श्री कृष्ण यजुर्वेद में :-
“तत्कराटाय विद्महे , हस्तिमुखाय धीमहि । तन्नो दन्ती प्रचोदयात् ।”
२ – तैत्तिरीय आरण्यक व श्री लिंग पुराण में :-
“तत्पुरुषाय विद्महे , वक्रतुण्डाय धीमहि।तन्नो दन्ती प्रचोदयात् ।”
३ – श्री गणपत्यथर्वशीर्ष में :-
“एकदन्ताय विद्महे , वक्रतुण्डाय धीमहि। तन्नो दन्ती प्रचोदयात् ।”
४ और ५ दोनों – श्री अग्निपुराण में :-
४ – “लम्बोदराय विद्महे , महोदराय धीमहि । तन्नो दन्ती प्रचोदयात् ।”
५ – “महोल्काय विद्महे , वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ।”
६ – श्री गरुड़ पुराण में :-
“महाकर्णाय विद्महे , वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ।”
७- श्री भविष्य पुराण में :-
“महाकर्णाय विद्महे , वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ।”
८ – श्री भविष्य पुराण में ही :-
“महागणपतये विद्महे , वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ।”